Tuesday, April 7, 2015

Scindia School Centenary, 1997 - First Day Cover


The Scindia School celebrated its centenary on 20.10.1997. India Post issued a se-tenant stamp in the denomination of 500P each. The cancellation on the FDC issued on the occasion is inscribed with the emblem of the school which has these words in Sanskrit:
   
सा विद्या या विमुक्तये
sā vidyā yā vimuktaye
That is knowledge which liberates


A motto is to convey an ideal of an individual or institution. It has to conform to the context. Most of our mottos are taken from Sanskrit scriptures. The context may differ there but the wordings will suit for adaptation for an institution. Here is one which is a philosophical maxim taken from the Viṣṇu-Purāṇa, 1.19.41:


The cancellaltion

तत्कर्म यन्न बन्धाय सा विद्या या विमुक्तये
आयासायापरं कर्म विद्याऽन्या शिल्पनैपुणम्॥
tat karma yanna bandhāya  
sā vidyā yā vimuktaye
āyāsāyāparam karma 
vidyā anyā śilpanaipuṇam


That is karma which does not create bondage, that is knowledge which will liberate -- all other  karma are (for) mere hardship and all other knowledge for skill in crafts.



Upaniṣads teach us of two vidyās; one parā and the other aparā. Parā is spiritual (esoteric) and apara the entire spectrum of worldly knowledge (lower). Only the parā-vidyā leads us to the Supreme (imperishable) and liberates from the cycle of births and deaths. The pauraṇic verse quoted above clearly reveals the Upaniṣadic teaching of the Muṇḍaka, 1.1.4-5 and Chāndogya, 7.1.2-3.

Unwanted Notes

मुण्डकोपनिषत् (1.1.4-5)

द्वे विद्ये वेदितव्ये इति ह स्म
यद्ब्रह्मविदो वदन्ति परा चैवापरा च ॥ ४ ॥
तत्रापरा ऋग्वेदो यजुर्वेदः सामवेदोऽथर्ववेदः
शिक्षा कल्पो व्याकरणं निरुक्तं छन्दो ज्योतिषमिति ।
अथ परा यया तदक्षरमधिगम्यते ॥ ५ ॥


छान्दोग्योपनिषद् (7.1.2-3) 
॥ प्रथमः खण्डः ॥
अधीहि भगव इति होपससाद सनत्कुमारं नारदस्तँ होवाच यद्वेत्थ तेन मोपसीद ततस्त ऊर्ध्वं वक्ष्यामीति स होवाच ॥ १ ॥
ऋग्वेदं भगवोऽध्येमि यजुर्वेदँ सामवेदमाथर्वणं चतुर्थमितिहासपुराणं पञ्चमं वेदानां वेदं पित्र्यँ राशिं दैवं निधिं वाकोवाक्यमेकायनं देवविद्यां ब्रह्मविद्यां भूतविद्यां क्षत्रविद्यां नक्षत्रविद्याँ सर्पदेवजनविद्यामेतद्भगवोऽध्येमि ॥ २ ॥
सोऽहं भगवो मन्त्रविदेवास्मि नात्मविच्छ्रुतँ ह्येव मे भगवद्दृशेभ्यस्तरति शोकमात्मविदिति सोऽहं भगवः शोचामि तं मा भगवाञ्छोकस्य पारं तारयत्विति तँ होवाच यद्वै किञ्चैतदध्यगीष्ठा नामैवैतत् ॥ ३ ॥
नाम वा ऋग्वेदो यजुर्वेदः सामवेद आथर्वणश्चतुर्थ इतिहासपुराणः पञ्चमो वेदानां वेदः पित्र्यो राशिर्दैवो निधिर्वाकोवाक्यमेकायनं देवविद्या ब्रह्मविद्या भूतविद्या क्षत्रविद्या नक्षत्रविद्या सर्पदेवजनविद्या नामैवैतन्नामोपास्स्वेति ॥ ४ ॥
स यो नाम ब्रह्मेत्युपास्ते यावन्नाम्नो गतं तत्रास्य यथाकामचारो भवति यो नाम ब्रह्मेत्युपास्तेऽस्ति भगवो नाम्नो भूय इति नाम्नो वाव भूयोऽस्तीति तन्मे भगवान्ब्रवीत्विति ॥ ५ ॥


                                                                                                                 



No comments:

Post a Comment